Declension table of ?vanopeta

Deva

NeuterSingularDualPlural
Nominativevanopetam vanopete vanopetāni
Vocativevanopeta vanopete vanopetāni
Accusativevanopetam vanopete vanopetāni
Instrumentalvanopetena vanopetābhyām vanopetaiḥ
Dativevanopetāya vanopetābhyām vanopetebhyaḥ
Ablativevanopetāt vanopetābhyām vanopetebhyaḥ
Genitivevanopetasya vanopetayoḥ vanopetānām
Locativevanopete vanopetayoḥ vanopeteṣu

Compound vanopeta -

Adverb -vanopetam -vanopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria