Declension table of ?vanodbhavā

Deva

FeminineSingularDualPlural
Nominativevanodbhavā vanodbhave vanodbhavāḥ
Vocativevanodbhave vanodbhave vanodbhavāḥ
Accusativevanodbhavām vanodbhave vanodbhavāḥ
Instrumentalvanodbhavayā vanodbhavābhyām vanodbhavābhiḥ
Dativevanodbhavāyai vanodbhavābhyām vanodbhavābhyaḥ
Ablativevanodbhavāyāḥ vanodbhavābhyām vanodbhavābhyaḥ
Genitivevanodbhavāyāḥ vanodbhavayoḥ vanodbhavānām
Locativevanodbhavāyām vanodbhavayoḥ vanodbhavāsu

Adverb -vanodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria