Declension table of vanitādviṣ

Deva

MasculineSingularDualPlural
Nominativevanitādviṭ vanitādviṣau vanitādviṣaḥ
Vocativevanitādviṭ vanitādviṣau vanitādviṣaḥ
Accusativevanitādviṣam vanitādviṣau vanitādviṣaḥ
Instrumentalvanitādviṣā vanitādviḍbhyām vanitādviḍbhiḥ
Dativevanitādviṣe vanitādviḍbhyām vanitādviḍbhyaḥ
Ablativevanitādviṣaḥ vanitādviḍbhyām vanitādviḍbhyaḥ
Genitivevanitādviṣaḥ vanitādviṣoḥ vanitādviṣām
Locativevanitādviṣi vanitādviṣoḥ vanitādviṭsu

Compound vanitādviṭ -

Adverb -vanitādviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria