Declension table of vaniṣṭha

Deva

NeuterSingularDualPlural
Nominativevaniṣṭham vaniṣṭhe vaniṣṭhāni
Vocativevaniṣṭha vaniṣṭhe vaniṣṭhāni
Accusativevaniṣṭham vaniṣṭhe vaniṣṭhāni
Instrumentalvaniṣṭhena vaniṣṭhābhyām vaniṣṭhaiḥ
Dativevaniṣṭhāya vaniṣṭhābhyām vaniṣṭhebhyaḥ
Ablativevaniṣṭhāt vaniṣṭhābhyām vaniṣṭhebhyaḥ
Genitivevaniṣṭhasya vaniṣṭhayoḥ vaniṣṭhānām
Locativevaniṣṭhe vaniṣṭhayoḥ vaniṣṭheṣu

Compound vaniṣṭha -

Adverb -vaniṣṭham -vaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria