Declension table of ?vanevāsin

Deva

MasculineSingularDualPlural
Nominativevanevāsī vanevāsinau vanevāsinaḥ
Vocativevanevāsin vanevāsinau vanevāsinaḥ
Accusativevanevāsinam vanevāsinau vanevāsinaḥ
Instrumentalvanevāsinā vanevāsibhyām vanevāsibhiḥ
Dativevanevāsine vanevāsibhyām vanevāsibhyaḥ
Ablativevanevāsinaḥ vanevāsibhyām vanevāsibhyaḥ
Genitivevanevāsinaḥ vanevāsinoḥ vanevāsinām
Locativevanevāsini vanevāsinoḥ vanevāsiṣu

Compound vanevāsi -

Adverb -vanevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria