Declension table of ?vanecarāgrya

Deva

MasculineSingularDualPlural
Nominativevanecarāgryaḥ vanecarāgryau vanecarāgryāḥ
Vocativevanecarāgrya vanecarāgryau vanecarāgryāḥ
Accusativevanecarāgryam vanecarāgryau vanecarāgryān
Instrumentalvanecarāgryeṇa vanecarāgryābhyām vanecarāgryaiḥ vanecarāgryebhiḥ
Dativevanecarāgryāya vanecarāgryābhyām vanecarāgryebhyaḥ
Ablativevanecarāgryāt vanecarāgryābhyām vanecarāgryebhyaḥ
Genitivevanecarāgryasya vanecarāgryayoḥ vanecarāgryāṇām
Locativevanecarāgrye vanecarāgryayoḥ vanecarāgryeṣu

Compound vanecarāgrya -

Adverb -vanecarāgryam -vanecarāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria