Declension table of ?vaneṣah

Deva

NeuterSingularDualPlural
Nominativevaneṣaṭ vaneṣahī vaneṣaṃhi
Vocativevaneṣaṭ vaneṣahī vaneṣaṃhi
Accusativevaneṣaṭ vaneṣahī vaneṣaṃhi
Instrumentalvaneṣahā vaneṣaḍbhyām vaneṣaḍbhiḥ
Dativevaneṣahe vaneṣaḍbhyām vaneṣaḍbhyaḥ
Ablativevaneṣahaḥ vaneṣaḍbhyām vaneṣaḍbhyaḥ
Genitivevaneṣahaḥ vaneṣahoḥ vaneṣahām
Locativevaneṣahi vaneṣahoḥ vaneṣaṭsu

Compound vaneṣaṭ -

Adverb -vaneṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria