Declension table of ?vanaśobhana

Deva

NeuterSingularDualPlural
Nominativevanaśobhanam vanaśobhane vanaśobhanāni
Vocativevanaśobhana vanaśobhane vanaśobhanāni
Accusativevanaśobhanam vanaśobhane vanaśobhanāni
Instrumentalvanaśobhanena vanaśobhanābhyām vanaśobhanaiḥ
Dativevanaśobhanāya vanaśobhanābhyām vanaśobhanebhyaḥ
Ablativevanaśobhanāt vanaśobhanābhyām vanaśobhanebhyaḥ
Genitivevanaśobhanasya vanaśobhanayoḥ vanaśobhanānām
Locativevanaśobhane vanaśobhanayoḥ vanaśobhaneṣu

Compound vanaśobhana -

Adverb -vanaśobhanam -vanaśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria