Declension table of ?vanavarāha

Deva

MasculineSingularDualPlural
Nominativevanavarāhaḥ vanavarāhau vanavarāhāḥ
Vocativevanavarāha vanavarāhau vanavarāhāḥ
Accusativevanavarāham vanavarāhau vanavarāhān
Instrumentalvanavarāheṇa vanavarāhābhyām vanavarāhaiḥ vanavarāhebhiḥ
Dativevanavarāhāya vanavarāhābhyām vanavarāhebhyaḥ
Ablativevanavarāhāt vanavarāhābhyām vanavarāhebhyaḥ
Genitivevanavarāhasya vanavarāhayoḥ vanavarāhāṇām
Locativevanavarāhe vanavarāhayoḥ vanavarāheṣu

Compound vanavarāha -

Adverb -vanavarāham -vanavarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria