Declension table of ?vanavāta

Deva

MasculineSingularDualPlural
Nominativevanavātaḥ vanavātau vanavātāḥ
Vocativevanavāta vanavātau vanavātāḥ
Accusativevanavātam vanavātau vanavātān
Instrumentalvanavātena vanavātābhyām vanavātaiḥ vanavātebhiḥ
Dativevanavātāya vanavātābhyām vanavātebhyaḥ
Ablativevanavātāt vanavātābhyām vanavātebhyaḥ
Genitivevanavātasya vanavātayoḥ vanavātānām
Locativevanavāte vanavātayoḥ vanavāteṣu

Compound vanavāta -

Adverb -vanavātam -vanavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria