Declension table of ?vanavāsinī

Deva

FeminineSingularDualPlural
Nominativevanavāsinī vanavāsinyau vanavāsinyaḥ
Vocativevanavāsini vanavāsinyau vanavāsinyaḥ
Accusativevanavāsinīm vanavāsinyau vanavāsinīḥ
Instrumentalvanavāsinyā vanavāsinībhyām vanavāsinībhiḥ
Dativevanavāsinyai vanavāsinībhyām vanavāsinībhyaḥ
Ablativevanavāsinyāḥ vanavāsinībhyām vanavāsinībhyaḥ
Genitivevanavāsinyāḥ vanavāsinyoḥ vanavāsinīnām
Locativevanavāsinyām vanavāsinyoḥ vanavāsinīṣu

Compound vanavāsini - vanavāsinī -

Adverb -vanavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria