Declension table of vanavāsa

Deva

NeuterSingularDualPlural
Nominativevanavāsam vanavāse vanavāsāni
Vocativevanavāsa vanavāse vanavāsāni
Accusativevanavāsam vanavāse vanavāsāni
Instrumentalvanavāsena vanavāsābhyām vanavāsaiḥ
Dativevanavāsāya vanavāsābhyām vanavāsebhyaḥ
Ablativevanavāsāt vanavāsābhyām vanavāsebhyaḥ
Genitivevanavāsasya vanavāsayoḥ vanavāsānām
Locativevanavāse vanavāsayoḥ vanavāseṣu

Compound vanavāsa -

Adverb -vanavāsam -vanavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria