Declension table of vanauṣadhi

Deva

FeminineSingularDualPlural
Nominativevanauṣadhiḥ vanauṣadhī vanauṣadhayaḥ
Vocativevanauṣadhe vanauṣadhī vanauṣadhayaḥ
Accusativevanauṣadhim vanauṣadhī vanauṣadhīḥ
Instrumentalvanauṣadhyā vanauṣadhibhyām vanauṣadhibhiḥ
Dativevanauṣadhyai vanauṣadhaye vanauṣadhibhyām vanauṣadhibhyaḥ
Ablativevanauṣadhyāḥ vanauṣadheḥ vanauṣadhibhyām vanauṣadhibhyaḥ
Genitivevanauṣadhyāḥ vanauṣadheḥ vanauṣadhyoḥ vanauṣadhīnām
Locativevanauṣadhyām vanauṣadhau vanauṣadhyoḥ vanauṣadhiṣu

Compound vanauṣadhi -

Adverb -vanauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria