Declension table of ?vanasthāyinī

Deva

FeminineSingularDualPlural
Nominativevanasthāyinī vanasthāyinyau vanasthāyinyaḥ
Vocativevanasthāyini vanasthāyinyau vanasthāyinyaḥ
Accusativevanasthāyinīm vanasthāyinyau vanasthāyinīḥ
Instrumentalvanasthāyinyā vanasthāyinībhyām vanasthāyinībhiḥ
Dativevanasthāyinyai vanasthāyinībhyām vanasthāyinībhyaḥ
Ablativevanasthāyinyāḥ vanasthāyinībhyām vanasthāyinībhyaḥ
Genitivevanasthāyinyāḥ vanasthāyinyoḥ vanasthāyinīnām
Locativevanasthāyinyām vanasthāyinyoḥ vanasthāyinīṣu

Compound vanasthāyini - vanasthāyinī -

Adverb -vanasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria