Declension table of ?vanaspatisava

Deva

MasculineSingularDualPlural
Nominativevanaspatisavaḥ vanaspatisavau vanaspatisavāḥ
Vocativevanaspatisava vanaspatisavau vanaspatisavāḥ
Accusativevanaspatisavam vanaspatisavau vanaspatisavān
Instrumentalvanaspatisavena vanaspatisavābhyām vanaspatisavaiḥ vanaspatisavebhiḥ
Dativevanaspatisavāya vanaspatisavābhyām vanaspatisavebhyaḥ
Ablativevanaspatisavāt vanaspatisavābhyām vanaspatisavebhyaḥ
Genitivevanaspatisavasya vanaspatisavayoḥ vanaspatisavānām
Locativevanaspatisave vanaspatisavayoḥ vanaspatisaveṣu

Compound vanaspatisava -

Adverb -vanaspatisavam -vanaspatisavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria