Declension table of ?vanasaṃśraya

Deva

MasculineSingularDualPlural
Nominativevanasaṃśrayaḥ vanasaṃśrayau vanasaṃśrayāḥ
Vocativevanasaṃśraya vanasaṃśrayau vanasaṃśrayāḥ
Accusativevanasaṃśrayam vanasaṃśrayau vanasaṃśrayān
Instrumentalvanasaṃśrayeṇa vanasaṃśrayābhyām vanasaṃśrayaiḥ vanasaṃśrayebhiḥ
Dativevanasaṃśrayāya vanasaṃśrayābhyām vanasaṃśrayebhyaḥ
Ablativevanasaṃśrayāt vanasaṃśrayābhyām vanasaṃśrayebhyaḥ
Genitivevanasaṃśrayasya vanasaṃśrayayoḥ vanasaṃśrayāṇām
Locativevanasaṃśraye vanasaṃśrayayoḥ vanasaṃśrayeṣu

Compound vanasaṃśraya -

Adverb -vanasaṃśrayam -vanasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria