Declension table of ?vanasannivāsin

Deva

NeuterSingularDualPlural
Nominativevanasannivāsi vanasannivāsinī vanasannivāsīni
Vocativevanasannivāsin vanasannivāsi vanasannivāsinī vanasannivāsīni
Accusativevanasannivāsi vanasannivāsinī vanasannivāsīni
Instrumentalvanasannivāsinā vanasannivāsibhyām vanasannivāsibhiḥ
Dativevanasannivāsine vanasannivāsibhyām vanasannivāsibhyaḥ
Ablativevanasannivāsinaḥ vanasannivāsibhyām vanasannivāsibhyaḥ
Genitivevanasannivāsinaḥ vanasannivāsinoḥ vanasannivāsinām
Locativevanasannivāsini vanasannivāsinoḥ vanasannivāsiṣu

Compound vanasannivāsi -

Adverb -vanasannivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria