Declension table of ?vanarṣadā

Deva

FeminineSingularDualPlural
Nominativevanarṣadā vanarṣade vanarṣadāḥ
Vocativevanarṣade vanarṣade vanarṣadāḥ
Accusativevanarṣadām vanarṣade vanarṣadāḥ
Instrumentalvanarṣadayā vanarṣadābhyām vanarṣadābhiḥ
Dativevanarṣadāyai vanarṣadābhyām vanarṣadābhyaḥ
Ablativevanarṣadāyāḥ vanarṣadābhyām vanarṣadābhyaḥ
Genitivevanarṣadāyāḥ vanarṣadayoḥ vanarṣadānām
Locativevanarṣadāyām vanarṣadayoḥ vanarṣadāsu

Adverb -vanarṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria