Declension table of ?vanarṣad

Deva

NeuterSingularDualPlural
Nominativevanarṣat vanarṣadī vanarṣandi
Vocativevanarṣat vanarṣadī vanarṣandi
Accusativevanarṣat vanarṣadī vanarṣandi
Instrumentalvanarṣadā vanarṣadbhyām vanarṣadbhiḥ
Dativevanarṣade vanarṣadbhyām vanarṣadbhyaḥ
Ablativevanarṣadaḥ vanarṣadbhyām vanarṣadbhyaḥ
Genitivevanarṣadaḥ vanarṣadoḥ vanarṣadām
Locativevanarṣadi vanarṣadoḥ vanarṣatsu

Compound vanarṣat -

Adverb -vanarṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria