Declension table of ?vanapūraka

Deva

MasculineSingularDualPlural
Nominativevanapūrakaḥ vanapūrakau vanapūrakāḥ
Vocativevanapūraka vanapūrakau vanapūrakāḥ
Accusativevanapūrakam vanapūrakau vanapūrakān
Instrumentalvanapūrakeṇa vanapūrakābhyām vanapūrakaiḥ vanapūrakebhiḥ
Dativevanapūrakāya vanapūrakābhyām vanapūrakebhyaḥ
Ablativevanapūrakāt vanapūrakābhyām vanapūrakebhyaḥ
Genitivevanapūrakasya vanapūrakayoḥ vanapūrakāṇām
Locativevanapūrake vanapūrakayoḥ vanapūrakeṣu

Compound vanapūraka -

Adverb -vanapūrakam -vanapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria