Declension table of ?vanapraveśa

Deva

MasculineSingularDualPlural
Nominativevanapraveśaḥ vanapraveśau vanapraveśāḥ
Vocativevanapraveśa vanapraveśau vanapraveśāḥ
Accusativevanapraveśam vanapraveśau vanapraveśān
Instrumentalvanapraveśena vanapraveśābhyām vanapraveśaiḥ vanapraveśebhiḥ
Dativevanapraveśāya vanapraveśābhyām vanapraveśebhyaḥ
Ablativevanapraveśāt vanapraveśābhyām vanapraveśebhyaḥ
Genitivevanapraveśasya vanapraveśayoḥ vanapraveśānām
Locativevanapraveśe vanapraveśayoḥ vanapraveśeṣu

Compound vanapraveśa -

Adverb -vanapraveśam -vanapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria