Declension table of ?vanaprastha

Deva

NeuterSingularDualPlural
Nominativevanaprastham vanaprasthe vanaprasthāni
Vocativevanaprastha vanaprasthe vanaprasthāni
Accusativevanaprastham vanaprasthe vanaprasthāni
Instrumentalvanaprasthena vanaprasthābhyām vanaprasthaiḥ
Dativevanaprasthāya vanaprasthābhyām vanaprasthebhyaḥ
Ablativevanaprasthāt vanaprasthābhyām vanaprasthebhyaḥ
Genitivevanaprasthasya vanaprasthayoḥ vanaprasthānām
Locativevanaprasthe vanaprasthayoḥ vanaprastheṣu

Compound vanaprastha -

Adverb -vanaprastham -vanaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria