Declension table of ?vanaprastha

Deva

MasculineSingularDualPlural
Nominativevanaprasthaḥ vanaprasthau vanaprasthāḥ
Vocativevanaprastha vanaprasthau vanaprasthāḥ
Accusativevanaprastham vanaprasthau vanaprasthān
Instrumentalvanaprasthena vanaprasthābhyām vanaprasthaiḥ vanaprasthebhiḥ
Dativevanaprasthāya vanaprasthābhyām vanaprasthebhyaḥ
Ablativevanaprasthāt vanaprasthābhyām vanaprasthebhyaḥ
Genitivevanaprasthasya vanaprasthayoḥ vanaprasthānām
Locativevanaprasthe vanaprasthayoḥ vanaprastheṣu

Compound vanaprastha -

Adverb -vanaprastham -vanaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria