Declension table of ?vanapārśva

Deva

MasculineSingularDualPlural
Nominativevanapārśvaḥ vanapārśvau vanapārśvāḥ
Vocativevanapārśva vanapārśvau vanapārśvāḥ
Accusativevanapārśvam vanapārśvau vanapārśvān
Instrumentalvanapārśvena vanapārśvābhyām vanapārśvaiḥ vanapārśvebhiḥ
Dativevanapārśvāya vanapārśvābhyām vanapārśvebhyaḥ
Ablativevanapārśvāt vanapārśvābhyām vanapārśvebhyaḥ
Genitivevanapārśvasya vanapārśvayoḥ vanapārśvānām
Locativevanapārśve vanapārśvayoḥ vanapārśveṣu

Compound vanapārśva -

Adverb -vanapārśvam -vanapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria