Declension table of ?vanamālin

Deva

MasculineSingularDualPlural
Nominativevanamālī vanamālinau vanamālinaḥ
Vocativevanamālin vanamālinau vanamālinaḥ
Accusativevanamālinam vanamālinau vanamālinaḥ
Instrumentalvanamālinā vanamālibhyām vanamālibhiḥ
Dativevanamāline vanamālibhyām vanamālibhyaḥ
Ablativevanamālinaḥ vanamālibhyām vanamālibhyaḥ
Genitivevanamālinaḥ vanamālinoḥ vanamālinām
Locativevanamālini vanamālinoḥ vanamāliṣu

Compound vanamāli -

Adverb -vanamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria