Declension table of ?vanamālikā

Deva

FeminineSingularDualPlural
Nominativevanamālikā vanamālike vanamālikāḥ
Vocativevanamālike vanamālike vanamālikāḥ
Accusativevanamālikām vanamālike vanamālikāḥ
Instrumentalvanamālikayā vanamālikābhyām vanamālikābhiḥ
Dativevanamālikāyai vanamālikābhyām vanamālikābhyaḥ
Ablativevanamālikāyāḥ vanamālikābhyām vanamālikābhyaḥ
Genitivevanamālikāyāḥ vanamālikayoḥ vanamālikānām
Locativevanamālikāyām vanamālikayoḥ vanamālikāsu

Adverb -vanamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria