Declension table of ?vanamālidāsa

Deva

MasculineSingularDualPlural
Nominativevanamālidāsaḥ vanamālidāsau vanamālidāsāḥ
Vocativevanamālidāsa vanamālidāsau vanamālidāsāḥ
Accusativevanamālidāsam vanamālidāsau vanamālidāsān
Instrumentalvanamālidāsena vanamālidāsābhyām vanamālidāsaiḥ vanamālidāsebhiḥ
Dativevanamālidāsāya vanamālidāsābhyām vanamālidāsebhyaḥ
Ablativevanamālidāsāt vanamālidāsābhyām vanamālidāsebhyaḥ
Genitivevanamālidāsasya vanamālidāsayoḥ vanamālidāsānām
Locativevanamālidāse vanamālidāsayoḥ vanamālidāseṣu

Compound vanamālidāsa -

Adverb -vanamālidāsam -vanamālidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria