Declension table of ?vanamāla

Deva

NeuterSingularDualPlural
Nominativevanamālam vanamāle vanamālāni
Vocativevanamāla vanamāle vanamālāni
Accusativevanamālam vanamāle vanamālāni
Instrumentalvanamālena vanamālābhyām vanamālaiḥ
Dativevanamālāya vanamālābhyām vanamālebhyaḥ
Ablativevanamālāt vanamālābhyām vanamālebhyaḥ
Genitivevanamālasya vanamālayoḥ vanamālānām
Locativevanamāle vanamālayoḥ vanamāleṣu

Compound vanamāla -

Adverb -vanamālam -vanamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria