Declension table of ?vanakodrava

Deva

MasculineSingularDualPlural
Nominativevanakodravaḥ vanakodravau vanakodravāḥ
Vocativevanakodrava vanakodravau vanakodravāḥ
Accusativevanakodravam vanakodravau vanakodravān
Instrumentalvanakodraveṇa vanakodravābhyām vanakodravaiḥ vanakodravebhiḥ
Dativevanakodravāya vanakodravābhyām vanakodravebhyaḥ
Ablativevanakodravāt vanakodravābhyām vanakodravebhyaḥ
Genitivevanakodravasya vanakodravayoḥ vanakodravāṇām
Locativevanakodrave vanakodravayoḥ vanakodraveṣu

Compound vanakodrava -

Adverb -vanakodravam -vanakodravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria