Declension table of ?vanakauśāmbī

Deva

FeminineSingularDualPlural
Nominativevanakauśāmbī vanakauśāmbyau vanakauśāmbyaḥ
Vocativevanakauśāmbi vanakauśāmbyau vanakauśāmbyaḥ
Accusativevanakauśāmbīm vanakauśāmbyau vanakauśāmbīḥ
Instrumentalvanakauśāmbyā vanakauśāmbībhyām vanakauśāmbībhiḥ
Dativevanakauśāmbyai vanakauśāmbībhyām vanakauśāmbībhyaḥ
Ablativevanakauśāmbyāḥ vanakauśāmbībhyām vanakauśāmbībhyaḥ
Genitivevanakauśāmbyāḥ vanakauśāmbyoḥ vanakauśāmbīnām
Locativevanakauśāmbyām vanakauśāmbyoḥ vanakauśāmbīṣu

Compound vanakauśāmbi - vanakauśāmbī -

Adverb -vanakauśāmbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria