Declension table of ?vanajīvin

Deva

MasculineSingularDualPlural
Nominativevanajīvī vanajīvinau vanajīvinaḥ
Vocativevanajīvin vanajīvinau vanajīvinaḥ
Accusativevanajīvinam vanajīvinau vanajīvinaḥ
Instrumentalvanajīvinā vanajīvibhyām vanajīvibhiḥ
Dativevanajīvine vanajīvibhyām vanajīvibhyaḥ
Ablativevanajīvinaḥ vanajīvibhyām vanajīvibhyaḥ
Genitivevanajīvinaḥ vanajīvinoḥ vanajīvinām
Locativevanajīvini vanajīvinoḥ vanajīviṣu

Compound vanajīvi -

Adverb -vanajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria