Declension table of ?vanajātā

Deva

FeminineSingularDualPlural
Nominativevanajātā vanajāte vanajātāḥ
Vocativevanajāte vanajāte vanajātāḥ
Accusativevanajātām vanajāte vanajātāḥ
Instrumentalvanajātayā vanajātābhyām vanajātābhiḥ
Dativevanajātāyai vanajātābhyām vanajātābhyaḥ
Ablativevanajātāyāḥ vanajātābhyām vanajātābhyaḥ
Genitivevanajātāyāḥ vanajātayoḥ vanajātānām
Locativevanajātāyām vanajātayoḥ vanajātāsu

Adverb -vanajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria