Declension table of vanaja

Deva

MasculineSingularDualPlural
Nominativevanajaḥ vanajau vanajāḥ
Vocativevanaja vanajau vanajāḥ
Accusativevanajam vanajau vanajān
Instrumentalvanajena vanajābhyām vanajaiḥ vanajebhiḥ
Dativevanajāya vanajābhyām vanajebhyaḥ
Ablativevanajāt vanajābhyām vanajebhyaḥ
Genitivevanajasya vanajayoḥ vanajānām
Locativevanaje vanajayoḥ vanajeṣu

Compound vanaja -

Adverb -vanajam -vanajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria