Declension table of ?vanagocara

Deva

MasculineSingularDualPlural
Nominativevanagocaraḥ vanagocarau vanagocarāḥ
Vocativevanagocara vanagocarau vanagocarāḥ
Accusativevanagocaram vanagocarau vanagocarān
Instrumentalvanagocareṇa vanagocarābhyām vanagocaraiḥ vanagocarebhiḥ
Dativevanagocarāya vanagocarābhyām vanagocarebhyaḥ
Ablativevanagocarāt vanagocarābhyām vanagocarebhyaḥ
Genitivevanagocarasya vanagocarayoḥ vanagocarāṇām
Locativevanagocare vanagocarayoḥ vanagocareṣu

Compound vanagocara -

Adverb -vanagocaram -vanagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria