Declension table of ?vanagholī

Deva

FeminineSingularDualPlural
Nominativevanagholī vanagholyau vanagholyaḥ
Vocativevanagholi vanagholyau vanagholyaḥ
Accusativevanagholīm vanagholyau vanagholīḥ
Instrumentalvanagholyā vanagholībhyām vanagholībhiḥ
Dativevanagholyai vanagholībhyām vanagholībhyaḥ
Ablativevanagholyāḥ vanagholībhyām vanagholībhyaḥ
Genitivevanagholyāḥ vanagholyoḥ vanagholīnām
Locativevanagholyām vanagholyoḥ vanagholīṣu

Compound vanagholi - vanagholī -

Adverb -vanagholi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria