Declension table of ?vanadurgopaniṣad

Deva

FeminineSingularDualPlural
Nominativevanadurgopaniṣat vanadurgopaniṣadau vanadurgopaniṣadaḥ
Vocativevanadurgopaniṣat vanadurgopaniṣadau vanadurgopaniṣadaḥ
Accusativevanadurgopaniṣadam vanadurgopaniṣadau vanadurgopaniṣadaḥ
Instrumentalvanadurgopaniṣadā vanadurgopaniṣadbhyām vanadurgopaniṣadbhiḥ
Dativevanadurgopaniṣade vanadurgopaniṣadbhyām vanadurgopaniṣadbhyaḥ
Ablativevanadurgopaniṣadaḥ vanadurgopaniṣadbhyām vanadurgopaniṣadbhyaḥ
Genitivevanadurgopaniṣadaḥ vanadurgopaniṣadoḥ vanadurgopaniṣadām
Locativevanadurgopaniṣadi vanadurgopaniṣadoḥ vanadurgopaniṣatsu

Compound vanadurgopaniṣat -

Adverb -vanadurgopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria