Declension table of ?vanadhenu

Deva

FeminineSingularDualPlural
Nominativevanadhenuḥ vanadhenū vanadhenavaḥ
Vocativevanadheno vanadhenū vanadhenavaḥ
Accusativevanadhenum vanadhenū vanadhenūḥ
Instrumentalvanadhenvā vanadhenubhyām vanadhenubhiḥ
Dativevanadhenvai vanadhenave vanadhenubhyām vanadhenubhyaḥ
Ablativevanadhenvāḥ vanadhenoḥ vanadhenubhyām vanadhenubhyaḥ
Genitivevanadhenvāḥ vanadhenoḥ vanadhenvoḥ vanadhenūnām
Locativevanadhenvām vanadhenau vanadhenvoḥ vanadhenuṣu

Compound vanadhenu -

Adverb -vanadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria