Declension table of ?vanaccheda

Deva

MasculineSingularDualPlural
Nominativevanacchedaḥ vanacchedau vanacchedāḥ
Vocativevanaccheda vanacchedau vanacchedāḥ
Accusativevanacchedam vanacchedau vanacchedān
Instrumentalvanacchedena vanacchedābhyām vanacchedaiḥ vanacchedebhiḥ
Dativevanacchedāya vanacchedābhyām vanacchedebhyaḥ
Ablativevanacchedāt vanacchedābhyām vanacchedebhyaḥ
Genitivevanacchedasya vanacchedayoḥ vanacchedānām
Locativevanacchede vanacchedayoḥ vanacchedeṣu

Compound vanaccheda -

Adverb -vanacchedam -vanacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria