Declension table of ?vanāśraya

Deva

NeuterSingularDualPlural
Nominativevanāśrayam vanāśraye vanāśrayāṇi
Vocativevanāśraya vanāśraye vanāśrayāṇi
Accusativevanāśrayam vanāśraye vanāśrayāṇi
Instrumentalvanāśrayeṇa vanāśrayābhyām vanāśrayaiḥ
Dativevanāśrayāya vanāśrayābhyām vanāśrayebhyaḥ
Ablativevanāśrayāt vanāśrayābhyām vanāśrayebhyaḥ
Genitivevanāśrayasya vanāśrayayoḥ vanāśrayāṇām
Locativevanāśraye vanāśrayayoḥ vanāśrayeṣu

Compound vanāśraya -

Adverb -vanāśrayam -vanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria