Declension table of ?vanāśrama

Deva

MasculineSingularDualPlural
Nominativevanāśramaḥ vanāśramau vanāśramāḥ
Vocativevanāśrama vanāśramau vanāśramāḥ
Accusativevanāśramam vanāśramau vanāśramān
Instrumentalvanāśrameṇa vanāśramābhyām vanāśramaiḥ vanāśramebhiḥ
Dativevanāśramāya vanāśramābhyām vanāśramebhyaḥ
Ablativevanāśramāt vanāśramābhyām vanāśramebhyaḥ
Genitivevanāśramasya vanāśramayoḥ vanāśramāṇām
Locativevanāśrame vanāśramayoḥ vanāśrameṣu

Compound vanāśrama -

Adverb -vanāśramam -vanāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria