Declension table of ?vanāyudeśyā

Deva

FeminineSingularDualPlural
Nominativevanāyudeśyā vanāyudeśye vanāyudeśyāḥ
Vocativevanāyudeśye vanāyudeśye vanāyudeśyāḥ
Accusativevanāyudeśyām vanāyudeśye vanāyudeśyāḥ
Instrumentalvanāyudeśyayā vanāyudeśyābhyām vanāyudeśyābhiḥ
Dativevanāyudeśyāyai vanāyudeśyābhyām vanāyudeśyābhyaḥ
Ablativevanāyudeśyāyāḥ vanāyudeśyābhyām vanāyudeśyābhyaḥ
Genitivevanāyudeśyāyāḥ vanāyudeśyayoḥ vanāyudeśyānām
Locativevanāyudeśyāyām vanāyudeśyayoḥ vanāyudeśyāsu

Adverb -vanāyudeśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria