Declension table of ?vanāyudeśya

Deva

MasculineSingularDualPlural
Nominativevanāyudeśyaḥ vanāyudeśyau vanāyudeśyāḥ
Vocativevanāyudeśya vanāyudeśyau vanāyudeśyāḥ
Accusativevanāyudeśyam vanāyudeśyau vanāyudeśyān
Instrumentalvanāyudeśyena vanāyudeśyābhyām vanāyudeśyaiḥ vanāyudeśyebhiḥ
Dativevanāyudeśyāya vanāyudeśyābhyām vanāyudeśyebhyaḥ
Ablativevanāyudeśyāt vanāyudeśyābhyām vanāyudeśyebhyaḥ
Genitivevanāyudeśyasya vanāyudeśyayoḥ vanāyudeśyānām
Locativevanāyudeśye vanāyudeśyayoḥ vanāyudeśyeṣu

Compound vanāyudeśya -

Adverb -vanāyudeśyam -vanāyudeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria