Declension table of ?vanāntasthā

Deva

FeminineSingularDualPlural
Nominativevanāntasthā vanāntasthe vanāntasthāḥ
Vocativevanāntasthe vanāntasthe vanāntasthāḥ
Accusativevanāntasthām vanāntasthe vanāntasthāḥ
Instrumentalvanāntasthayā vanāntasthābhyām vanāntasthābhiḥ
Dativevanāntasthāyai vanāntasthābhyām vanāntasthābhyaḥ
Ablativevanāntasthāyāḥ vanāntasthābhyām vanāntasthābhyaḥ
Genitivevanāntasthāyāḥ vanāntasthayoḥ vanāntasthānām
Locativevanāntasthāyām vanāntasthayoḥ vanāntasthāsu

Adverb -vanāntastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria