Declension table of vanānta

Deva

NeuterSingularDualPlural
Nominativevanāntam vanānte vanāntāni
Vocativevanānta vanānte vanāntāni
Accusativevanāntam vanānte vanāntāni
Instrumentalvanāntena vanāntābhyām vanāntaiḥ
Dativevanāntāya vanāntābhyām vanāntebhyaḥ
Ablativevanāntāt vanāntābhyām vanāntebhyaḥ
Genitivevanāntasya vanāntayoḥ vanāntānām
Locativevanānte vanāntayoḥ vanānteṣu

Compound vanānta -

Adverb -vanāntam -vanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria