Declension table of ?vanālaya

Deva

MasculineSingularDualPlural
Nominativevanālayaḥ vanālayau vanālayāḥ
Vocativevanālaya vanālayau vanālayāḥ
Accusativevanālayam vanālayau vanālayān
Instrumentalvanālayena vanālayābhyām vanālayaiḥ vanālayebhiḥ
Dativevanālayāya vanālayābhyām vanālayebhyaḥ
Ablativevanālayāt vanālayābhyām vanālayebhyaḥ
Genitivevanālayasya vanālayayoḥ vanālayānām
Locativevanālaye vanālayayoḥ vanālayeṣu

Compound vanālaya -

Adverb -vanālayam -vanālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria