Declension table of vana

Deva

MasculineSingularDualPlural
Nominativevanaḥ vanau vanāḥ
Vocativevana vanau vanāḥ
Accusativevanam vanau vanān
Instrumentalvanena vanābhyām vanaiḥ vanebhiḥ
Dativevanāya vanābhyām vanebhyaḥ
Ablativevanāt vanābhyām vanebhyaḥ
Genitivevanasya vanayoḥ vanānām
Locativevane vanayoḥ vaneṣu

Compound vana -

Adverb -vanam -vanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria