Declension table of ?vallūraka

Deva

MasculineSingularDualPlural
Nominativevallūrakaḥ vallūrakau vallūrakāḥ
Vocativevallūraka vallūrakau vallūrakāḥ
Accusativevallūrakam vallūrakau vallūrakān
Instrumentalvallūrakeṇa vallūrakābhyām vallūrakaiḥ vallūrakebhiḥ
Dativevallūrakāya vallūrakābhyām vallūrakebhyaḥ
Ablativevallūrakāt vallūrakābhyām vallūrakebhyaḥ
Genitivevallūrakasya vallūrakayoḥ vallūrakāṇām
Locativevallūrake vallūrakayoḥ vallūrakeṣu

Compound vallūraka -

Adverb -vallūrakam -vallūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria