Declension table of vallabhendra

Deva

MasculineSingularDualPlural
Nominativevallabhendraḥ vallabhendrau vallabhendrāḥ
Vocativevallabhendra vallabhendrau vallabhendrāḥ
Accusativevallabhendram vallabhendrau vallabhendrān
Instrumentalvallabhendreṇa vallabhendrābhyām vallabhendraiḥ vallabhendrebhiḥ
Dativevallabhendrāya vallabhendrābhyām vallabhendrebhyaḥ
Ablativevallabhendrāt vallabhendrābhyām vallabhendrebhyaḥ
Genitivevallabhendrasya vallabhendrayoḥ vallabhendrāṇām
Locativevallabhendre vallabhendrayoḥ vallabhendreṣu

Compound vallabhendra -

Adverb -vallabhendram -vallabhendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria