Declension table of ?vallabhatara

Deva

NeuterSingularDualPlural
Nominativevallabhataram vallabhatare vallabhatarāṇi
Vocativevallabhatara vallabhatare vallabhatarāṇi
Accusativevallabhataram vallabhatare vallabhatarāṇi
Instrumentalvallabhatareṇa vallabhatarābhyām vallabhataraiḥ
Dativevallabhatarāya vallabhatarābhyām vallabhatarebhyaḥ
Ablativevallabhatarāt vallabhatarābhyām vallabhatarebhyaḥ
Genitivevallabhatarasya vallabhatarayoḥ vallabhatarāṇām
Locativevallabhatare vallabhatarayoḥ vallabhatareṣu

Compound vallabhatara -

Adverb -vallabhataram -vallabhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria