Declension table of ?vallabhatama

Deva

NeuterSingularDualPlural
Nominativevallabhatamam vallabhatame vallabhatamāni
Vocativevallabhatama vallabhatame vallabhatamāni
Accusativevallabhatamam vallabhatame vallabhatamāni
Instrumentalvallabhatamena vallabhatamābhyām vallabhatamaiḥ
Dativevallabhatamāya vallabhatamābhyām vallabhatamebhyaḥ
Ablativevallabhatamāt vallabhatamābhyām vallabhatamebhyaḥ
Genitivevallabhatamasya vallabhatamayoḥ vallabhatamānām
Locativevallabhatame vallabhatamayoḥ vallabhatameṣu

Compound vallabhatama -

Adverb -vallabhatamam -vallabhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria